Declension table of ?saṅgrāmitavat

Deva

NeuterSingularDualPlural
Nominativesaṅgrāmitavat saṅgrāmitavantī saṅgrāmitavatī saṅgrāmitavanti
Vocativesaṅgrāmitavat saṅgrāmitavantī saṅgrāmitavatī saṅgrāmitavanti
Accusativesaṅgrāmitavat saṅgrāmitavantī saṅgrāmitavatī saṅgrāmitavanti
Instrumentalsaṅgrāmitavatā saṅgrāmitavadbhyām saṅgrāmitavadbhiḥ
Dativesaṅgrāmitavate saṅgrāmitavadbhyām saṅgrāmitavadbhyaḥ
Ablativesaṅgrāmitavataḥ saṅgrāmitavadbhyām saṅgrāmitavadbhyaḥ
Genitivesaṅgrāmitavataḥ saṅgrāmitavatoḥ saṅgrāmitavatām
Locativesaṅgrāmitavati saṅgrāmitavatoḥ saṅgrāmitavatsu

Adverb -saṅgrāmitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria