Declension table of ?saṅgrāmyamāṇā

Deva

FeminineSingularDualPlural
Nominativesaṅgrāmyamāṇā saṅgrāmyamāṇe saṅgrāmyamāṇāḥ
Vocativesaṅgrāmyamāṇe saṅgrāmyamāṇe saṅgrāmyamāṇāḥ
Accusativesaṅgrāmyamāṇām saṅgrāmyamāṇe saṅgrāmyamāṇāḥ
Instrumentalsaṅgrāmyamāṇayā saṅgrāmyamāṇābhyām saṅgrāmyamāṇābhiḥ
Dativesaṅgrāmyamāṇāyai saṅgrāmyamāṇābhyām saṅgrāmyamāṇābhyaḥ
Ablativesaṅgrāmyamāṇāyāḥ saṅgrāmyamāṇābhyām saṅgrāmyamāṇābhyaḥ
Genitivesaṅgrāmyamāṇāyāḥ saṅgrāmyamāṇayoḥ saṅgrāmyamāṇānām
Locativesaṅgrāmyamāṇāyām saṅgrāmyamāṇayoḥ saṅgrāmyamāṇāsu

Adverb -saṅgrāmyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria