तिङन्तावली सङ्ग्राम

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमसङ्ग्रामयते सङ्ग्रामयेते सङ्ग्रामयन्ते
मध्यमसङ्ग्रामयसे सङ्ग्रामयेथे सङ्ग्रामयध्वे
उत्तमसङ्ग्रामये सङ्ग्रामयावहे सङ्ग्रामयामहे


कर्मणिएकद्विबहु
प्रथमसङ्ग्राम्यते सङ्ग्राम्येते सङ्ग्राम्यन्ते
मध्यमसङ्ग्राम्यसे सङ्ग्राम्येथे सङ्ग्राम्यध्वे
उत्तमसङ्ग्राम्ये सङ्ग्राम्यावहे सङ्ग्राम्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअसङ्ग्रामयत असङ्ग्रामयेताम् असङ्ग्रामयन्त
मध्यमअसङ्ग्रामयथाः असङ्ग्रामयेथाम् असङ्ग्रामयध्वम्
उत्तमअसङ्ग्रामये असङ्ग्रामयावहि असङ्ग्रामयामहि


कर्मणिएकद्विबहु
प्रथमअसङ्ग्राम्यत असङ्ग्राम्येताम् असङ्ग्राम्यन्त
मध्यमअसङ्ग्राम्यथाः असङ्ग्राम्येथाम् असङ्ग्राम्यध्वम्
उत्तमअसङ्ग्राम्ये असङ्ग्राम्यावहि असङ्ग्राम्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमसङ्ग्रामयेत सङ्ग्रामयेयाताम् सङ्ग्रामयेरन्
मध्यमसङ्ग्रामयेथाः सङ्ग्रामयेयाथाम् सङ्ग्रामयेध्वम्
उत्तमसङ्ग्रामयेय सङ्ग्रामयेवहि सङ्ग्रामयेमहि


कर्मणिएकद्विबहु
प्रथमसङ्ग्राम्येत सङ्ग्राम्येयाताम् सङ्ग्राम्येरन्
मध्यमसङ्ग्राम्येथाः सङ्ग्राम्येयाथाम् सङ्ग्राम्येध्वम्
उत्तमसङ्ग्राम्येय सङ्ग्राम्येवहि सङ्ग्राम्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमसङ्ग्रामयताम् सङ्ग्रामयेताम् सङ्ग्रामयन्ताम्
मध्यमसङ्ग्रामयस्व सङ्ग्रामयेथाम् सङ्ग्रामयध्वम्
उत्तमसङ्ग्रामयै सङ्ग्रामयावहै सङ्ग्रामयामहै


कर्मणिएकद्विबहु
प्रथमसङ्ग्राम्यताम् सङ्ग्राम्येताम् सङ्ग्राम्यन्ताम्
मध्यमसङ्ग्राम्यस्व सङ्ग्राम्येथाम् सङ्ग्राम्यध्वम्
उत्तमसङ्ग्राम्यै सङ्ग्राम्यावहै सङ्ग्राम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसङ्ग्रामयिष्यति सङ्ग्रामयिष्यतः सङ्ग्रामयिष्यन्ति
मध्यमसङ्ग्रामयिष्यसि सङ्ग्रामयिष्यथः सङ्ग्रामयिष्यथ
उत्तमसङ्ग्रामयिष्यामि सङ्ग्रामयिष्यावः सङ्ग्रामयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसङ्ग्रामयिष्यते सङ्ग्रामयिष्येते सङ्ग्रामयिष्यन्ते
मध्यमसङ्ग्रामयिष्यसे सङ्ग्रामयिष्येथे सङ्ग्रामयिष्यध्वे
उत्तमसङ्ग्रामयिष्ये सङ्ग्रामयिष्यावहे सङ्ग्रामयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसङ्ग्रामयिता सङ्ग्रामयितारौ सङ्ग्रामयितारः
मध्यमसङ्ग्रामयितासि सङ्ग्रामयितास्थः सङ्ग्रामयितास्थ
उत्तमसङ्ग्रामयितास्मि सङ्ग्रामयितास्वः सङ्ग्रामयितास्मः

कृदन्त

क्त
सङ्ग्रामित m. n. सङ्ग्रामिता f.

क्तवतु
सङ्ग्रामितवत् m. n. सङ्ग्रामितवती f.

शानच्
सङ्ग्रामयमाण m. n. सङ्ग्रामयमाणा f.

शानच् कर्मणि
सङ्ग्राम्यमाण m. n. सङ्ग्राम्यमाणा f.

लुडादेश पर
सङ्ग्रामयिष्यत् m. n. सङ्ग्रामयिष्यन्ती f.

लुडादेश आत्म
सङ्ग्रामयिष्यमाण m. n. सङ्ग्रामयिष्यमाणा f.

तव्य
सङ्ग्रामयितव्य m. n. सङ्ग्रामयितव्या f.

यत्
सङ्ग्राम्य m. n. सङ्ग्राम्या f.

अनीयर्
सङ्ग्रामणीय m. n. सङ्ग्रामणीया f.

अव्यय

तुमुन्
सङ्ग्रामयितुम्

क्त्वा
सङ्ग्रामयित्वा

लिट्
सङ्ग्रामयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria