Declension table of ?saṅgrāmaṇīya

Deva

NeuterSingularDualPlural
Nominativesaṅgrāmaṇīyam saṅgrāmaṇīye saṅgrāmaṇīyāni
Vocativesaṅgrāmaṇīya saṅgrāmaṇīye saṅgrāmaṇīyāni
Accusativesaṅgrāmaṇīyam saṅgrāmaṇīye saṅgrāmaṇīyāni
Instrumentalsaṅgrāmaṇīyena saṅgrāmaṇīyābhyām saṅgrāmaṇīyaiḥ
Dativesaṅgrāmaṇīyāya saṅgrāmaṇīyābhyām saṅgrāmaṇīyebhyaḥ
Ablativesaṅgrāmaṇīyāt saṅgrāmaṇīyābhyām saṅgrāmaṇīyebhyaḥ
Genitivesaṅgrāmaṇīyasya saṅgrāmaṇīyayoḥ saṅgrāmaṇīyānām
Locativesaṅgrāmaṇīye saṅgrāmaṇīyayoḥ saṅgrāmaṇīyeṣu

Compound saṅgrāmaṇīya -

Adverb -saṅgrāmaṇīyam -saṅgrāmaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria