Declension table of ?saṅgrāmaṇīyā

Deva

FeminineSingularDualPlural
Nominativesaṅgrāmaṇīyā saṅgrāmaṇīye saṅgrāmaṇīyāḥ
Vocativesaṅgrāmaṇīye saṅgrāmaṇīye saṅgrāmaṇīyāḥ
Accusativesaṅgrāmaṇīyām saṅgrāmaṇīye saṅgrāmaṇīyāḥ
Instrumentalsaṅgrāmaṇīyayā saṅgrāmaṇīyābhyām saṅgrāmaṇīyābhiḥ
Dativesaṅgrāmaṇīyāyai saṅgrāmaṇīyābhyām saṅgrāmaṇīyābhyaḥ
Ablativesaṅgrāmaṇīyāyāḥ saṅgrāmaṇīyābhyām saṅgrāmaṇīyābhyaḥ
Genitivesaṅgrāmaṇīyāyāḥ saṅgrāmaṇīyayoḥ saṅgrāmaṇīyānām
Locativesaṅgrāmaṇīyāyām saṅgrāmaṇīyayoḥ saṅgrāmaṇīyāsu

Adverb -saṅgrāmaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria