Declension table of ?saṅgrāmayamāṇā

Deva

FeminineSingularDualPlural
Nominativesaṅgrāmayamāṇā saṅgrāmayamāṇe saṅgrāmayamāṇāḥ
Vocativesaṅgrāmayamāṇe saṅgrāmayamāṇe saṅgrāmayamāṇāḥ
Accusativesaṅgrāmayamāṇām saṅgrāmayamāṇe saṅgrāmayamāṇāḥ
Instrumentalsaṅgrāmayamāṇayā saṅgrāmayamāṇābhyām saṅgrāmayamāṇābhiḥ
Dativesaṅgrāmayamāṇāyai saṅgrāmayamāṇābhyām saṅgrāmayamāṇābhyaḥ
Ablativesaṅgrāmayamāṇāyāḥ saṅgrāmayamāṇābhyām saṅgrāmayamāṇābhyaḥ
Genitivesaṅgrāmayamāṇāyāḥ saṅgrāmayamāṇayoḥ saṅgrāmayamāṇānām
Locativesaṅgrāmayamāṇāyām saṅgrāmayamāṇayoḥ saṅgrāmayamāṇāsu

Adverb -saṅgrāmayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria