Declension table of ?saṅgrāmaṇīya

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmaṇīyaḥ saṅgrāmaṇīyau saṅgrāmaṇīyāḥ
Vocativesaṅgrāmaṇīya saṅgrāmaṇīyau saṅgrāmaṇīyāḥ
Accusativesaṅgrāmaṇīyam saṅgrāmaṇīyau saṅgrāmaṇīyān
Instrumentalsaṅgrāmaṇīyena saṅgrāmaṇīyābhyām saṅgrāmaṇīyaiḥ saṅgrāmaṇīyebhiḥ
Dativesaṅgrāmaṇīyāya saṅgrāmaṇīyābhyām saṅgrāmaṇīyebhyaḥ
Ablativesaṅgrāmaṇīyāt saṅgrāmaṇīyābhyām saṅgrāmaṇīyebhyaḥ
Genitivesaṅgrāmaṇīyasya saṅgrāmaṇīyayoḥ saṅgrāmaṇīyānām
Locativesaṅgrāmaṇīye saṅgrāmaṇīyayoḥ saṅgrāmaṇīyeṣu

Compound saṅgrāmaṇīya -

Adverb -saṅgrāmaṇīyam -saṅgrāmaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria