Declension table of ?saṅgrāmyamāṇa

Deva

NeuterSingularDualPlural
Nominativesaṅgrāmyamāṇam saṅgrāmyamāṇe saṅgrāmyamāṇāni
Vocativesaṅgrāmyamāṇa saṅgrāmyamāṇe saṅgrāmyamāṇāni
Accusativesaṅgrāmyamāṇam saṅgrāmyamāṇe saṅgrāmyamāṇāni
Instrumentalsaṅgrāmyamāṇena saṅgrāmyamāṇābhyām saṅgrāmyamāṇaiḥ
Dativesaṅgrāmyamāṇāya saṅgrāmyamāṇābhyām saṅgrāmyamāṇebhyaḥ
Ablativesaṅgrāmyamāṇāt saṅgrāmyamāṇābhyām saṅgrāmyamāṇebhyaḥ
Genitivesaṅgrāmyamāṇasya saṅgrāmyamāṇayoḥ saṅgrāmyamāṇānām
Locativesaṅgrāmyamāṇe saṅgrāmyamāṇayoḥ saṅgrāmyamāṇeṣu

Compound saṅgrāmyamāṇa -

Adverb -saṅgrāmyamāṇam -saṅgrāmyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria