Declension table of ?saṅgrāmayitavyā

Deva

FeminineSingularDualPlural
Nominativesaṅgrāmayitavyā saṅgrāmayitavye saṅgrāmayitavyāḥ
Vocativesaṅgrāmayitavye saṅgrāmayitavye saṅgrāmayitavyāḥ
Accusativesaṅgrāmayitavyām saṅgrāmayitavye saṅgrāmayitavyāḥ
Instrumentalsaṅgrāmayitavyayā saṅgrāmayitavyābhyām saṅgrāmayitavyābhiḥ
Dativesaṅgrāmayitavyāyai saṅgrāmayitavyābhyām saṅgrāmayitavyābhyaḥ
Ablativesaṅgrāmayitavyāyāḥ saṅgrāmayitavyābhyām saṅgrāmayitavyābhyaḥ
Genitivesaṅgrāmayitavyāyāḥ saṅgrāmayitavyayoḥ saṅgrāmayitavyānām
Locativesaṅgrāmayitavyāyām saṅgrāmayitavyayoḥ saṅgrāmayitavyāsu

Adverb -saṅgrāmayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria