Declension table of ?saṅgrāmayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesaṅgrāmayiṣyamāṇā saṅgrāmayiṣyamāṇe saṅgrāmayiṣyamāṇāḥ
Vocativesaṅgrāmayiṣyamāṇe saṅgrāmayiṣyamāṇe saṅgrāmayiṣyamāṇāḥ
Accusativesaṅgrāmayiṣyamāṇām saṅgrāmayiṣyamāṇe saṅgrāmayiṣyamāṇāḥ
Instrumentalsaṅgrāmayiṣyamāṇayā saṅgrāmayiṣyamāṇābhyām saṅgrāmayiṣyamāṇābhiḥ
Dativesaṅgrāmayiṣyamāṇāyai saṅgrāmayiṣyamāṇābhyām saṅgrāmayiṣyamāṇābhyaḥ
Ablativesaṅgrāmayiṣyamāṇāyāḥ saṅgrāmayiṣyamāṇābhyām saṅgrāmayiṣyamāṇābhyaḥ
Genitivesaṅgrāmayiṣyamāṇāyāḥ saṅgrāmayiṣyamāṇayoḥ saṅgrāmayiṣyamāṇānām
Locativesaṅgrāmayiṣyamāṇāyām saṅgrāmayiṣyamāṇayoḥ saṅgrāmayiṣyamāṇāsu

Adverb -saṅgrāmayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria