Declension table of ?saṅgrāmayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesaṅgrāmayiṣyantī saṅgrāmayiṣyantyau saṅgrāmayiṣyantyaḥ
Vocativesaṅgrāmayiṣyanti saṅgrāmayiṣyantyau saṅgrāmayiṣyantyaḥ
Accusativesaṅgrāmayiṣyantīm saṅgrāmayiṣyantyau saṅgrāmayiṣyantīḥ
Instrumentalsaṅgrāmayiṣyantyā saṅgrāmayiṣyantībhyām saṅgrāmayiṣyantībhiḥ
Dativesaṅgrāmayiṣyantyai saṅgrāmayiṣyantībhyām saṅgrāmayiṣyantībhyaḥ
Ablativesaṅgrāmayiṣyantyāḥ saṅgrāmayiṣyantībhyām saṅgrāmayiṣyantībhyaḥ
Genitivesaṅgrāmayiṣyantyāḥ saṅgrāmayiṣyantyoḥ saṅgrāmayiṣyantīnām
Locativesaṅgrāmayiṣyantyām saṅgrāmayiṣyantyoḥ saṅgrāmayiṣyantīṣu

Compound saṅgrāmayiṣyanti - saṅgrāmayiṣyantī -

Adverb -saṅgrāmayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria