Conjugation tables of puṣp

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpuṣpyāmi puṣpyāvaḥ puṣpyāmaḥ
Secondpuṣpyasi puṣpyathaḥ puṣpyatha
Thirdpuṣpyati puṣpyataḥ puṣpyanti


MiddleSingularDualPlural
Firstpuṣpye puṣpyāvahe puṣpyāmahe
Secondpuṣpyase puṣpyethe puṣpyadhve
Thirdpuṣpyate puṣpyete puṣpyante


PassiveSingularDualPlural
Firstpuṣpye puṣpyāvahe puṣpyāmahe
Secondpuṣpyase puṣpyethe puṣpyadhve
Thirdpuṣpyate puṣpyete puṣpyante


Imperfect

ActiveSingularDualPlural
Firstapuṣpyam apuṣpyāva apuṣpyāma
Secondapuṣpyaḥ apuṣpyatam apuṣpyata
Thirdapuṣpyat apuṣpyatām apuṣpyan


MiddleSingularDualPlural
Firstapuṣpye apuṣpyāvahi apuṣpyāmahi
Secondapuṣpyathāḥ apuṣpyethām apuṣpyadhvam
Thirdapuṣpyata apuṣpyetām apuṣpyanta


PassiveSingularDualPlural
Firstapuṣpye apuṣpyāvahi apuṣpyāmahi
Secondapuṣpyathāḥ apuṣpyethām apuṣpyadhvam
Thirdapuṣpyata apuṣpyetām apuṣpyanta


Optative

ActiveSingularDualPlural
Firstpuṣpyeyam puṣpyeva puṣpyema
Secondpuṣpyeḥ puṣpyetam puṣpyeta
Thirdpuṣpyet puṣpyetām puṣpyeyuḥ


MiddleSingularDualPlural
Firstpuṣpyeya puṣpyevahi puṣpyemahi
Secondpuṣpyethāḥ puṣpyeyāthām puṣpyedhvam
Thirdpuṣpyeta puṣpyeyātām puṣpyeran


PassiveSingularDualPlural
Firstpuṣpyeya puṣpyevahi puṣpyemahi
Secondpuṣpyethāḥ puṣpyeyāthām puṣpyedhvam
Thirdpuṣpyeta puṣpyeyātām puṣpyeran


Imperative

ActiveSingularDualPlural
Firstpuṣpyāṇi puṣpyāva puṣpyāma
Secondpuṣpya puṣpyatam puṣpyata
Thirdpuṣpyatu puṣpyatām puṣpyantu


MiddleSingularDualPlural
Firstpuṣpyai puṣpyāvahai puṣpyāmahai
Secondpuṣpyasva puṣpyethām puṣpyadhvam
Thirdpuṣpyatām puṣpyetām puṣpyantām


PassiveSingularDualPlural
Firstpuṣpyai puṣpyāvahai puṣpyāmahai
Secondpuṣpyasva puṣpyethām puṣpyadhvam
Thirdpuṣpyatām puṣpyetām puṣpyantām


Future

ActiveSingularDualPlural
Firstpuṣpiṣyāmi puṣpiṣyāvaḥ puṣpiṣyāmaḥ
Secondpuṣpiṣyasi puṣpiṣyathaḥ puṣpiṣyatha
Thirdpuṣpiṣyati puṣpiṣyataḥ puṣpiṣyanti


MiddleSingularDualPlural
Firstpuṣpiṣye puṣpiṣyāvahe puṣpiṣyāmahe
Secondpuṣpiṣyase puṣpiṣyethe puṣpiṣyadhve
Thirdpuṣpiṣyate puṣpiṣyete puṣpiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpuṣpitāsmi puṣpitāsvaḥ puṣpitāsmaḥ
Secondpuṣpitāsi puṣpitāsthaḥ puṣpitāstha
Thirdpuṣpitā puṣpitārau puṣpitāraḥ


Perfect

ActiveSingularDualPlural
Firstpupuṣpa pupuṣpiva pupuṣpima
Secondpupuṣpitha pupuṣpathuḥ pupuṣpa
Thirdpupuṣpa pupuṣpatuḥ pupuṣpuḥ


MiddleSingularDualPlural
Firstpupuṣpe pupuṣpivahe pupuṣpimahe
Secondpupuṣpiṣe pupuṣpāthe pupuṣpidhve
Thirdpupuṣpe pupuṣpāte pupuṣpire


Benedictive

ActiveSingularDualPlural
Firstpuṣpyāsam puṣpyāsva puṣpyāsma
Secondpuṣpyāḥ puṣpyāstam puṣpyāsta
Thirdpuṣpyāt puṣpyāstām puṣpyāsuḥ

Participles

Past Passive Participle
puṣpita m. n. puṣpitā f.

Past Active Participle
puṣpitavat m. n. puṣpitavatī f.

Present Active Participle
puṣpyat m. n. puṣpyantī f.

Present Middle Participle
puṣpyamāṇa m. n. puṣpyamāṇā f.

Present Passive Participle
puṣpyamāṇa m. n. puṣpyamāṇā f.

Future Active Participle
puṣpiṣyat m. n. puṣpiṣyantī f.

Future Middle Participle
puṣpiṣyamāṇa m. n. puṣpiṣyamāṇā f.

Future Passive Participle
puṣpitavya m. n. puṣpitavyā f.

Future Passive Participle
puṣpya m. n. puṣpyā f.

Future Passive Participle
puṣpaṇīya m. n. puṣpaṇīyā f.

Perfect Active Participle
pupuṣpvas m. n. pupuṣpuṣī f.

Perfect Middle Participle
pupuṣpāṇa m. n. pupuṣpāṇā f.

Indeclinable forms

Infinitive
puṣpitum

Absolutive
puṣpitvā

Absolutive
-puṣpya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria