Declension table of ?puṣpaṇīyā

Deva

FeminineSingularDualPlural
Nominativepuṣpaṇīyā puṣpaṇīye puṣpaṇīyāḥ
Vocativepuṣpaṇīye puṣpaṇīye puṣpaṇīyāḥ
Accusativepuṣpaṇīyām puṣpaṇīye puṣpaṇīyāḥ
Instrumentalpuṣpaṇīyayā puṣpaṇīyābhyām puṣpaṇīyābhiḥ
Dativepuṣpaṇīyāyai puṣpaṇīyābhyām puṣpaṇīyābhyaḥ
Ablativepuṣpaṇīyāyāḥ puṣpaṇīyābhyām puṣpaṇīyābhyaḥ
Genitivepuṣpaṇīyāyāḥ puṣpaṇīyayoḥ puṣpaṇīyānām
Locativepuṣpaṇīyāyām puṣpaṇīyayoḥ puṣpaṇīyāsu

Adverb -puṣpaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria