Declension table of ?puṣpyat

Deva

MasculineSingularDualPlural
Nominativepuṣpyan puṣpyantau puṣpyantaḥ
Vocativepuṣpyan puṣpyantau puṣpyantaḥ
Accusativepuṣpyantam puṣpyantau puṣpyataḥ
Instrumentalpuṣpyatā puṣpyadbhyām puṣpyadbhiḥ
Dativepuṣpyate puṣpyadbhyām puṣpyadbhyaḥ
Ablativepuṣpyataḥ puṣpyadbhyām puṣpyadbhyaḥ
Genitivepuṣpyataḥ puṣpyatoḥ puṣpyatām
Locativepuṣpyati puṣpyatoḥ puṣpyatsu

Compound puṣpyat -

Adverb -puṣpyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria