Declension table of ?puṣpitavat

Deva

NeuterSingularDualPlural
Nominativepuṣpitavat puṣpitavantī puṣpitavatī puṣpitavanti
Vocativepuṣpitavat puṣpitavantī puṣpitavatī puṣpitavanti
Accusativepuṣpitavat puṣpitavantī puṣpitavatī puṣpitavanti
Instrumentalpuṣpitavatā puṣpitavadbhyām puṣpitavadbhiḥ
Dativepuṣpitavate puṣpitavadbhyām puṣpitavadbhyaḥ
Ablativepuṣpitavataḥ puṣpitavadbhyām puṣpitavadbhyaḥ
Genitivepuṣpitavataḥ puṣpitavatoḥ puṣpitavatām
Locativepuṣpitavati puṣpitavatoḥ puṣpitavatsu

Adverb -puṣpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria