Declension table of ?puṣpiṣyantī

Deva

FeminineSingularDualPlural
Nominativepuṣpiṣyantī puṣpiṣyantyau puṣpiṣyantyaḥ
Vocativepuṣpiṣyanti puṣpiṣyantyau puṣpiṣyantyaḥ
Accusativepuṣpiṣyantīm puṣpiṣyantyau puṣpiṣyantīḥ
Instrumentalpuṣpiṣyantyā puṣpiṣyantībhyām puṣpiṣyantībhiḥ
Dativepuṣpiṣyantyai puṣpiṣyantībhyām puṣpiṣyantībhyaḥ
Ablativepuṣpiṣyantyāḥ puṣpiṣyantībhyām puṣpiṣyantībhyaḥ
Genitivepuṣpiṣyantyāḥ puṣpiṣyantyoḥ puṣpiṣyantīnām
Locativepuṣpiṣyantyām puṣpiṣyantyoḥ puṣpiṣyantīṣu

Compound puṣpiṣyanti - puṣpiṣyantī -

Adverb -puṣpiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria