Declension table of ?puṣpyamāṇā

Deva

FeminineSingularDualPlural
Nominativepuṣpyamāṇā puṣpyamāṇe puṣpyamāṇāḥ
Vocativepuṣpyamāṇe puṣpyamāṇe puṣpyamāṇāḥ
Accusativepuṣpyamāṇām puṣpyamāṇe puṣpyamāṇāḥ
Instrumentalpuṣpyamāṇayā puṣpyamāṇābhyām puṣpyamāṇābhiḥ
Dativepuṣpyamāṇāyai puṣpyamāṇābhyām puṣpyamāṇābhyaḥ
Ablativepuṣpyamāṇāyāḥ puṣpyamāṇābhyām puṣpyamāṇābhyaḥ
Genitivepuṣpyamāṇāyāḥ puṣpyamāṇayoḥ puṣpyamāṇānām
Locativepuṣpyamāṇāyām puṣpyamāṇayoḥ puṣpyamāṇāsu

Adverb -puṣpyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria