Declension table of ?puṣpaṇīya

Deva

NeuterSingularDualPlural
Nominativepuṣpaṇīyam puṣpaṇīye puṣpaṇīyāni
Vocativepuṣpaṇīya puṣpaṇīye puṣpaṇīyāni
Accusativepuṣpaṇīyam puṣpaṇīye puṣpaṇīyāni
Instrumentalpuṣpaṇīyena puṣpaṇīyābhyām puṣpaṇīyaiḥ
Dativepuṣpaṇīyāya puṣpaṇīyābhyām puṣpaṇīyebhyaḥ
Ablativepuṣpaṇīyāt puṣpaṇīyābhyām puṣpaṇīyebhyaḥ
Genitivepuṣpaṇīyasya puṣpaṇīyayoḥ puṣpaṇīyānām
Locativepuṣpaṇīye puṣpaṇīyayoḥ puṣpaṇīyeṣu

Compound puṣpaṇīya -

Adverb -puṣpaṇīyam -puṣpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria