Declension table of ?pupuṣpāṇā

Deva

FeminineSingularDualPlural
Nominativepupuṣpāṇā pupuṣpāṇe pupuṣpāṇāḥ
Vocativepupuṣpāṇe pupuṣpāṇe pupuṣpāṇāḥ
Accusativepupuṣpāṇām pupuṣpāṇe pupuṣpāṇāḥ
Instrumentalpupuṣpāṇayā pupuṣpāṇābhyām pupuṣpāṇābhiḥ
Dativepupuṣpāṇāyai pupuṣpāṇābhyām pupuṣpāṇābhyaḥ
Ablativepupuṣpāṇāyāḥ pupuṣpāṇābhyām pupuṣpāṇābhyaḥ
Genitivepupuṣpāṇāyāḥ pupuṣpāṇayoḥ pupuṣpāṇānām
Locativepupuṣpāṇāyām pupuṣpāṇayoḥ pupuṣpāṇāsu

Adverb -pupuṣpāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria