Declension table of ?puṣpaṇīya

Deva

MasculineSingularDualPlural
Nominativepuṣpaṇīyaḥ puṣpaṇīyau puṣpaṇīyāḥ
Vocativepuṣpaṇīya puṣpaṇīyau puṣpaṇīyāḥ
Accusativepuṣpaṇīyam puṣpaṇīyau puṣpaṇīyān
Instrumentalpuṣpaṇīyena puṣpaṇīyābhyām puṣpaṇīyaiḥ puṣpaṇīyebhiḥ
Dativepuṣpaṇīyāya puṣpaṇīyābhyām puṣpaṇīyebhyaḥ
Ablativepuṣpaṇīyāt puṣpaṇīyābhyām puṣpaṇīyebhyaḥ
Genitivepuṣpaṇīyasya puṣpaṇīyayoḥ puṣpaṇīyānām
Locativepuṣpaṇīye puṣpaṇīyayoḥ puṣpaṇīyeṣu

Compound puṣpaṇīya -

Adverb -puṣpaṇīyam -puṣpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria