Declension table of ?puṣpiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepuṣpiṣyamāṇam puṣpiṣyamāṇe puṣpiṣyamāṇāni
Vocativepuṣpiṣyamāṇa puṣpiṣyamāṇe puṣpiṣyamāṇāni
Accusativepuṣpiṣyamāṇam puṣpiṣyamāṇe puṣpiṣyamāṇāni
Instrumentalpuṣpiṣyamāṇena puṣpiṣyamāṇābhyām puṣpiṣyamāṇaiḥ
Dativepuṣpiṣyamāṇāya puṣpiṣyamāṇābhyām puṣpiṣyamāṇebhyaḥ
Ablativepuṣpiṣyamāṇāt puṣpiṣyamāṇābhyām puṣpiṣyamāṇebhyaḥ
Genitivepuṣpiṣyamāṇasya puṣpiṣyamāṇayoḥ puṣpiṣyamāṇānām
Locativepuṣpiṣyamāṇe puṣpiṣyamāṇayoḥ puṣpiṣyamāṇeṣu

Compound puṣpiṣyamāṇa -

Adverb -puṣpiṣyamāṇam -puṣpiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria