Declension table of ?puṣpiṣyat

Deva

NeuterSingularDualPlural
Nominativepuṣpiṣyat puṣpiṣyantī puṣpiṣyatī puṣpiṣyanti
Vocativepuṣpiṣyat puṣpiṣyantī puṣpiṣyatī puṣpiṣyanti
Accusativepuṣpiṣyat puṣpiṣyantī puṣpiṣyatī puṣpiṣyanti
Instrumentalpuṣpiṣyatā puṣpiṣyadbhyām puṣpiṣyadbhiḥ
Dativepuṣpiṣyate puṣpiṣyadbhyām puṣpiṣyadbhyaḥ
Ablativepuṣpiṣyataḥ puṣpiṣyadbhyām puṣpiṣyadbhyaḥ
Genitivepuṣpiṣyataḥ puṣpiṣyatoḥ puṣpiṣyatām
Locativepuṣpiṣyati puṣpiṣyatoḥ puṣpiṣyatsu

Adverb -puṣpiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria