Declension table of ?puṣpiṣyat

Deva

MasculineSingularDualPlural
Nominativepuṣpiṣyan puṣpiṣyantau puṣpiṣyantaḥ
Vocativepuṣpiṣyan puṣpiṣyantau puṣpiṣyantaḥ
Accusativepuṣpiṣyantam puṣpiṣyantau puṣpiṣyataḥ
Instrumentalpuṣpiṣyatā puṣpiṣyadbhyām puṣpiṣyadbhiḥ
Dativepuṣpiṣyate puṣpiṣyadbhyām puṣpiṣyadbhyaḥ
Ablativepuṣpiṣyataḥ puṣpiṣyadbhyām puṣpiṣyadbhyaḥ
Genitivepuṣpiṣyataḥ puṣpiṣyatoḥ puṣpiṣyatām
Locativepuṣpiṣyati puṣpiṣyatoḥ puṣpiṣyatsu

Compound puṣpiṣyat -

Adverb -puṣpiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria