Declension table of ?pupuṣpāṇa

Deva

NeuterSingularDualPlural
Nominativepupuṣpāṇam pupuṣpāṇe pupuṣpāṇāni
Vocativepupuṣpāṇa pupuṣpāṇe pupuṣpāṇāni
Accusativepupuṣpāṇam pupuṣpāṇe pupuṣpāṇāni
Instrumentalpupuṣpāṇena pupuṣpāṇābhyām pupuṣpāṇaiḥ
Dativepupuṣpāṇāya pupuṣpāṇābhyām pupuṣpāṇebhyaḥ
Ablativepupuṣpāṇāt pupuṣpāṇābhyām pupuṣpāṇebhyaḥ
Genitivepupuṣpāṇasya pupuṣpāṇayoḥ pupuṣpāṇānām
Locativepupuṣpāṇe pupuṣpāṇayoḥ pupuṣpāṇeṣu

Compound pupuṣpāṇa -

Adverb -pupuṣpāṇam -pupuṣpāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria