Declension table of ?puṣpitavat

Deva

MasculineSingularDualPlural
Nominativepuṣpitavān puṣpitavantau puṣpitavantaḥ
Vocativepuṣpitavan puṣpitavantau puṣpitavantaḥ
Accusativepuṣpitavantam puṣpitavantau puṣpitavataḥ
Instrumentalpuṣpitavatā puṣpitavadbhyām puṣpitavadbhiḥ
Dativepuṣpitavate puṣpitavadbhyām puṣpitavadbhyaḥ
Ablativepuṣpitavataḥ puṣpitavadbhyām puṣpitavadbhyaḥ
Genitivepuṣpitavataḥ puṣpitavatoḥ puṣpitavatām
Locativepuṣpitavati puṣpitavatoḥ puṣpitavatsu

Compound puṣpitavat -

Adverb -puṣpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria