Declension table of ?puṣpiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepuṣpiṣyamāṇā puṣpiṣyamāṇe puṣpiṣyamāṇāḥ
Vocativepuṣpiṣyamāṇe puṣpiṣyamāṇe puṣpiṣyamāṇāḥ
Accusativepuṣpiṣyamāṇām puṣpiṣyamāṇe puṣpiṣyamāṇāḥ
Instrumentalpuṣpiṣyamāṇayā puṣpiṣyamāṇābhyām puṣpiṣyamāṇābhiḥ
Dativepuṣpiṣyamāṇāyai puṣpiṣyamāṇābhyām puṣpiṣyamāṇābhyaḥ
Ablativepuṣpiṣyamāṇāyāḥ puṣpiṣyamāṇābhyām puṣpiṣyamāṇābhyaḥ
Genitivepuṣpiṣyamāṇāyāḥ puṣpiṣyamāṇayoḥ puṣpiṣyamāṇānām
Locativepuṣpiṣyamāṇāyām puṣpiṣyamāṇayoḥ puṣpiṣyamāṇāsu

Adverb -puṣpiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria