Conjugation tables of mokṣ

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstmokṣe mokṣāvahe mokṣāmahe
Secondmokṣase mokṣethe mokṣadhve
Thirdmokṣate mokṣete mokṣante


PassiveSingularDualPlural
Firstmokṣye mokṣyāvahe mokṣyāmahe
Secondmokṣyase mokṣyethe mokṣyadhve
Thirdmokṣyate mokṣyete mokṣyante


Imperfect

MiddleSingularDualPlural
Firstamokṣe amokṣāvahi amokṣāmahi
Secondamokṣathāḥ amokṣethām amokṣadhvam
Thirdamokṣata amokṣetām amokṣanta


PassiveSingularDualPlural
Firstamokṣye amokṣyāvahi amokṣyāmahi
Secondamokṣyathāḥ amokṣyethām amokṣyadhvam
Thirdamokṣyata amokṣyetām amokṣyanta


Optative

MiddleSingularDualPlural
Firstmokṣeya mokṣevahi mokṣemahi
Secondmokṣethāḥ mokṣeyāthām mokṣedhvam
Thirdmokṣeta mokṣeyātām mokṣeran


PassiveSingularDualPlural
Firstmokṣyeya mokṣyevahi mokṣyemahi
Secondmokṣyethāḥ mokṣyeyāthām mokṣyedhvam
Thirdmokṣyeta mokṣyeyātām mokṣyeran


Imperative

MiddleSingularDualPlural
Firstmokṣai mokṣāvahai mokṣāmahai
Secondmokṣasva mokṣethām mokṣadhvam
Thirdmokṣatām mokṣetām mokṣantām


PassiveSingularDualPlural
Firstmokṣyai mokṣyāvahai mokṣyāmahai
Secondmokṣyasva mokṣyethām mokṣyadhvam
Thirdmokṣyatām mokṣyetām mokṣyantām


Future

ActiveSingularDualPlural
Firstmokṣiṣyāmi mokṣiṣyāvaḥ mokṣiṣyāmaḥ
Secondmokṣiṣyasi mokṣiṣyathaḥ mokṣiṣyatha
Thirdmokṣiṣyati mokṣiṣyataḥ mokṣiṣyanti


MiddleSingularDualPlural
Firstmokṣiṣye mokṣiṣyāvahe mokṣiṣyāmahe
Secondmokṣiṣyase mokṣiṣyethe mokṣiṣyadhve
Thirdmokṣiṣyate mokṣiṣyete mokṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmokṣitāsmi mokṣitāsvaḥ mokṣitāsmaḥ
Secondmokṣitāsi mokṣitāsthaḥ mokṣitāstha
Thirdmokṣitā mokṣitārau mokṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamokṣa mamokṣiva mamokṣima
Secondmamokṣitha mamokṣathuḥ mamokṣa
Thirdmamokṣa mamokṣatuḥ mamokṣuḥ


MiddleSingularDualPlural
Firstmamokṣe mamokṣivahe mamokṣimahe
Secondmamokṣiṣe mamokṣāthe mamokṣidhve
Thirdmamokṣe mamokṣāte mamokṣire


Benedictive

ActiveSingularDualPlural
Firstmokṣyāsam mokṣyāsva mokṣyāsma
Secondmokṣyāḥ mokṣyāstam mokṣyāsta
Thirdmokṣyāt mokṣyāstām mokṣyāsuḥ

Participles

Past Passive Participle
mokṣita m. n. mokṣitā f.

Past Active Participle
mokṣitavat m. n. mokṣitavatī f.

Present Middle Participle
mokṣamāṇa m. n. mokṣamāṇā f.

Present Passive Participle
mokṣyamāṇa m. n. mokṣyamāṇā f.

Future Active Participle
mokṣiṣyat m. n. mokṣiṣyantī f.

Future Middle Participle
mokṣiṣyamāṇa m. n. mokṣiṣyamāṇā f.

Future Passive Participle
mokṣitavya m. n. mokṣitavyā f.

Future Passive Participle
mokṣya m. n. mokṣyā f.

Future Passive Participle
mokṣaṇīya m. n. mokṣaṇīyā f.

Perfect Active Participle
mamokṣvas m. n. mamokṣuṣī f.

Perfect Middle Participle
mamokṣāṇa m. n. mamokṣāṇā f.

Indeclinable forms

Infinitive
mokṣitum

Absolutive
mokṣitvā

Absolutive
-mokṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria