Declension table of ?mokṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemokṣyamāṇam mokṣyamāṇe mokṣyamāṇāni
Vocativemokṣyamāṇa mokṣyamāṇe mokṣyamāṇāni
Accusativemokṣyamāṇam mokṣyamāṇe mokṣyamāṇāni
Instrumentalmokṣyamāṇena mokṣyamāṇābhyām mokṣyamāṇaiḥ
Dativemokṣyamāṇāya mokṣyamāṇābhyām mokṣyamāṇebhyaḥ
Ablativemokṣyamāṇāt mokṣyamāṇābhyām mokṣyamāṇebhyaḥ
Genitivemokṣyamāṇasya mokṣyamāṇayoḥ mokṣyamāṇānām
Locativemokṣyamāṇe mokṣyamāṇayoḥ mokṣyamāṇeṣu

Compound mokṣyamāṇa -

Adverb -mokṣyamāṇam -mokṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria