Declension table of ?mokṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemokṣiṣyamāṇā mokṣiṣyamāṇe mokṣiṣyamāṇāḥ
Vocativemokṣiṣyamāṇe mokṣiṣyamāṇe mokṣiṣyamāṇāḥ
Accusativemokṣiṣyamāṇām mokṣiṣyamāṇe mokṣiṣyamāṇāḥ
Instrumentalmokṣiṣyamāṇayā mokṣiṣyamāṇābhyām mokṣiṣyamāṇābhiḥ
Dativemokṣiṣyamāṇāyai mokṣiṣyamāṇābhyām mokṣiṣyamāṇābhyaḥ
Ablativemokṣiṣyamāṇāyāḥ mokṣiṣyamāṇābhyām mokṣiṣyamāṇābhyaḥ
Genitivemokṣiṣyamāṇāyāḥ mokṣiṣyamāṇayoḥ mokṣiṣyamāṇānām
Locativemokṣiṣyamāṇāyām mokṣiṣyamāṇayoḥ mokṣiṣyamāṇāsu

Adverb -mokṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria