Declension table of ?mokṣitavya

Deva

MasculineSingularDualPlural
Nominativemokṣitavyaḥ mokṣitavyau mokṣitavyāḥ
Vocativemokṣitavya mokṣitavyau mokṣitavyāḥ
Accusativemokṣitavyam mokṣitavyau mokṣitavyān
Instrumentalmokṣitavyena mokṣitavyābhyām mokṣitavyaiḥ mokṣitavyebhiḥ
Dativemokṣitavyāya mokṣitavyābhyām mokṣitavyebhyaḥ
Ablativemokṣitavyāt mokṣitavyābhyām mokṣitavyebhyaḥ
Genitivemokṣitavyasya mokṣitavyayoḥ mokṣitavyānām
Locativemokṣitavye mokṣitavyayoḥ mokṣitavyeṣu

Compound mokṣitavya -

Adverb -mokṣitavyam -mokṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria