Declension table of ?mokṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemokṣiṣyamāṇaḥ mokṣiṣyamāṇau mokṣiṣyamāṇāḥ
Vocativemokṣiṣyamāṇa mokṣiṣyamāṇau mokṣiṣyamāṇāḥ
Accusativemokṣiṣyamāṇam mokṣiṣyamāṇau mokṣiṣyamāṇān
Instrumentalmokṣiṣyamāṇena mokṣiṣyamāṇābhyām mokṣiṣyamāṇaiḥ mokṣiṣyamāṇebhiḥ
Dativemokṣiṣyamāṇāya mokṣiṣyamāṇābhyām mokṣiṣyamāṇebhyaḥ
Ablativemokṣiṣyamāṇāt mokṣiṣyamāṇābhyām mokṣiṣyamāṇebhyaḥ
Genitivemokṣiṣyamāṇasya mokṣiṣyamāṇayoḥ mokṣiṣyamāṇānām
Locativemokṣiṣyamāṇe mokṣiṣyamāṇayoḥ mokṣiṣyamāṇeṣu

Compound mokṣiṣyamāṇa -

Adverb -mokṣiṣyamāṇam -mokṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria