Declension table of ?mokṣitavatī

Deva

FeminineSingularDualPlural
Nominativemokṣitavatī mokṣitavatyau mokṣitavatyaḥ
Vocativemokṣitavati mokṣitavatyau mokṣitavatyaḥ
Accusativemokṣitavatīm mokṣitavatyau mokṣitavatīḥ
Instrumentalmokṣitavatyā mokṣitavatībhyām mokṣitavatībhiḥ
Dativemokṣitavatyai mokṣitavatībhyām mokṣitavatībhyaḥ
Ablativemokṣitavatyāḥ mokṣitavatībhyām mokṣitavatībhyaḥ
Genitivemokṣitavatyāḥ mokṣitavatyoḥ mokṣitavatīnām
Locativemokṣitavatyām mokṣitavatyoḥ mokṣitavatīṣu

Compound mokṣitavati - mokṣitavatī -

Adverb -mokṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria