Declension table of ?mokṣamāṇa

Deva

MasculineSingularDualPlural
Nominativemokṣamāṇaḥ mokṣamāṇau mokṣamāṇāḥ
Vocativemokṣamāṇa mokṣamāṇau mokṣamāṇāḥ
Accusativemokṣamāṇam mokṣamāṇau mokṣamāṇān
Instrumentalmokṣamāṇena mokṣamāṇābhyām mokṣamāṇaiḥ mokṣamāṇebhiḥ
Dativemokṣamāṇāya mokṣamāṇābhyām mokṣamāṇebhyaḥ
Ablativemokṣamāṇāt mokṣamāṇābhyām mokṣamāṇebhyaḥ
Genitivemokṣamāṇasya mokṣamāṇayoḥ mokṣamāṇānām
Locativemokṣamāṇe mokṣamāṇayoḥ mokṣamāṇeṣu

Compound mokṣamāṇa -

Adverb -mokṣamāṇam -mokṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria