Declension table of ?mokṣamāṇa

Deva

NeuterSingularDualPlural
Nominativemokṣamāṇam mokṣamāṇe mokṣamāṇāni
Vocativemokṣamāṇa mokṣamāṇe mokṣamāṇāni
Accusativemokṣamāṇam mokṣamāṇe mokṣamāṇāni
Instrumentalmokṣamāṇena mokṣamāṇābhyām mokṣamāṇaiḥ
Dativemokṣamāṇāya mokṣamāṇābhyām mokṣamāṇebhyaḥ
Ablativemokṣamāṇāt mokṣamāṇābhyām mokṣamāṇebhyaḥ
Genitivemokṣamāṇasya mokṣamāṇayoḥ mokṣamāṇānām
Locativemokṣamāṇe mokṣamāṇayoḥ mokṣamāṇeṣu

Compound mokṣamāṇa -

Adverb -mokṣamāṇam -mokṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria