Declension table of ?mamokṣāṇa

Deva

NeuterSingularDualPlural
Nominativemamokṣāṇam mamokṣāṇe mamokṣāṇāni
Vocativemamokṣāṇa mamokṣāṇe mamokṣāṇāni
Accusativemamokṣāṇam mamokṣāṇe mamokṣāṇāni
Instrumentalmamokṣāṇena mamokṣāṇābhyām mamokṣāṇaiḥ
Dativemamokṣāṇāya mamokṣāṇābhyām mamokṣāṇebhyaḥ
Ablativemamokṣāṇāt mamokṣāṇābhyām mamokṣāṇebhyaḥ
Genitivemamokṣāṇasya mamokṣāṇayoḥ mamokṣāṇānām
Locativemamokṣāṇe mamokṣāṇayoḥ mamokṣāṇeṣu

Compound mamokṣāṇa -

Adverb -mamokṣāṇam -mamokṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria