Declension table of ?mokṣitavat

Deva

MasculineSingularDualPlural
Nominativemokṣitavān mokṣitavantau mokṣitavantaḥ
Vocativemokṣitavan mokṣitavantau mokṣitavantaḥ
Accusativemokṣitavantam mokṣitavantau mokṣitavataḥ
Instrumentalmokṣitavatā mokṣitavadbhyām mokṣitavadbhiḥ
Dativemokṣitavate mokṣitavadbhyām mokṣitavadbhyaḥ
Ablativemokṣitavataḥ mokṣitavadbhyām mokṣitavadbhyaḥ
Genitivemokṣitavataḥ mokṣitavatoḥ mokṣitavatām
Locativemokṣitavati mokṣitavatoḥ mokṣitavatsu

Compound mokṣitavat -

Adverb -mokṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria