Declension table of ?mamokṣvas

Deva

MasculineSingularDualPlural
Nominativemamokṣvān mamokṣvāṃsau mamokṣvāṃsaḥ
Vocativemamokṣvan mamokṣvāṃsau mamokṣvāṃsaḥ
Accusativemamokṣvāṃsam mamokṣvāṃsau mamokṣuṣaḥ
Instrumentalmamokṣuṣā mamokṣvadbhyām mamokṣvadbhiḥ
Dativemamokṣuṣe mamokṣvadbhyām mamokṣvadbhyaḥ
Ablativemamokṣuṣaḥ mamokṣvadbhyām mamokṣvadbhyaḥ
Genitivemamokṣuṣaḥ mamokṣuṣoḥ mamokṣuṣām
Locativemamokṣuṣi mamokṣuṣoḥ mamokṣvatsu

Compound mamokṣvat -

Adverb -mamokṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria