Declension table of ?mokṣiṣyat

Deva

MasculineSingularDualPlural
Nominativemokṣiṣyan mokṣiṣyantau mokṣiṣyantaḥ
Vocativemokṣiṣyan mokṣiṣyantau mokṣiṣyantaḥ
Accusativemokṣiṣyantam mokṣiṣyantau mokṣiṣyataḥ
Instrumentalmokṣiṣyatā mokṣiṣyadbhyām mokṣiṣyadbhiḥ
Dativemokṣiṣyate mokṣiṣyadbhyām mokṣiṣyadbhyaḥ
Ablativemokṣiṣyataḥ mokṣiṣyadbhyām mokṣiṣyadbhyaḥ
Genitivemokṣiṣyataḥ mokṣiṣyatoḥ mokṣiṣyatām
Locativemokṣiṣyati mokṣiṣyatoḥ mokṣiṣyatsu

Compound mokṣiṣyat -

Adverb -mokṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria