Declension table of ?mamokṣvas

Deva

NeuterSingularDualPlural
Nominativemamokṣvat mamokṣuṣī mamokṣvāṃsi
Vocativemamokṣvat mamokṣuṣī mamokṣvāṃsi
Accusativemamokṣvat mamokṣuṣī mamokṣvāṃsi
Instrumentalmamokṣuṣā mamokṣvadbhyām mamokṣvadbhiḥ
Dativemamokṣuṣe mamokṣvadbhyām mamokṣvadbhyaḥ
Ablativemamokṣuṣaḥ mamokṣvadbhyām mamokṣvadbhyaḥ
Genitivemamokṣuṣaḥ mamokṣuṣoḥ mamokṣuṣām
Locativemamokṣuṣi mamokṣuṣoḥ mamokṣvatsu

Compound mamokṣvat -

Adverb -mamokṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria