Conjugation tables of kṣepa

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstkṣepāye kṣepāyāvahe kṣepāyāmahe
Secondkṣepāyase kṣepāyethe kṣepāyadhve
Thirdkṣepāyate kṣepāyete kṣepāyante


Imperfect

MiddleSingularDualPlural
Firstakṣepāye akṣepāyāvahi akṣepāyāmahi
Secondakṣepāyathāḥ akṣepāyethām akṣepāyadhvam
Thirdakṣepāyata akṣepāyetām akṣepāyanta


Optative

MiddleSingularDualPlural
Firstkṣepāyeya kṣepāyevahi kṣepāyemahi
Secondkṣepāyethāḥ kṣepāyeyāthām kṣepāyedhvam
Thirdkṣepāyeta kṣepāyeyātām kṣepāyeran


Imperative

MiddleSingularDualPlural
Firstkṣepāyai kṣepāyāvahai kṣepāyāmahai
Secondkṣepāyasva kṣepāyethām kṣepāyadhvam
Thirdkṣepāyatām kṣepāyetām kṣepāyantām


Future

ActiveSingularDualPlural
Firstkṣepāyiṣyāmi kṣepāyiṣyāvaḥ kṣepāyiṣyāmaḥ
Secondkṣepāyiṣyasi kṣepāyiṣyathaḥ kṣepāyiṣyatha
Thirdkṣepāyiṣyati kṣepāyiṣyataḥ kṣepāyiṣyanti


MiddleSingularDualPlural
Firstkṣepāyiṣye kṣepāyiṣyāvahe kṣepāyiṣyāmahe
Secondkṣepāyiṣyase kṣepāyiṣyethe kṣepāyiṣyadhve
Thirdkṣepāyiṣyate kṣepāyiṣyete kṣepāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣepāyitāsmi kṣepāyitāsvaḥ kṣepāyitāsmaḥ
Secondkṣepāyitāsi kṣepāyitāsthaḥ kṣepāyitāstha
Thirdkṣepāyitā kṣepāyitārau kṣepāyitāraḥ

Participles

Past Passive Participle
kṣepita m. n. kṣepitā f.

Past Active Participle
kṣepitavat m. n. kṣepitavatī f.

Present Middle Participle
kṣepāyamāṇa m. n. kṣepāyamāṇā f.

Future Active Participle
kṣepāyiṣyat m. n. kṣepāyiṣyantī f.

Future Middle Participle
kṣepāyiṣyamāṇa m. n. kṣepāyiṣyamāṇā f.

Future Passive Participle
kṣepāyitavya m. n. kṣepāyitavyā f.

Indeclinable forms

Infinitive
kṣepāyitum

Absolutive
kṣepāyitvā

Periphrastic Perfect
kṣepāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria