Declension table of ?kṣepitavat

Deva

NeuterSingularDualPlural
Nominativekṣepitavat kṣepitavantī kṣepitavatī kṣepitavanti
Vocativekṣepitavat kṣepitavantī kṣepitavatī kṣepitavanti
Accusativekṣepitavat kṣepitavantī kṣepitavatī kṣepitavanti
Instrumentalkṣepitavatā kṣepitavadbhyām kṣepitavadbhiḥ
Dativekṣepitavate kṣepitavadbhyām kṣepitavadbhyaḥ
Ablativekṣepitavataḥ kṣepitavadbhyām kṣepitavadbhyaḥ
Genitivekṣepitavataḥ kṣepitavatoḥ kṣepitavatām
Locativekṣepitavati kṣepitavatoḥ kṣepitavatsu

Adverb -kṣepitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria