Declension table of ?kṣepāyitavya

Deva

MasculineSingularDualPlural
Nominativekṣepāyitavyaḥ kṣepāyitavyau kṣepāyitavyāḥ
Vocativekṣepāyitavya kṣepāyitavyau kṣepāyitavyāḥ
Accusativekṣepāyitavyam kṣepāyitavyau kṣepāyitavyān
Instrumentalkṣepāyitavyena kṣepāyitavyābhyām kṣepāyitavyaiḥ kṣepāyitavyebhiḥ
Dativekṣepāyitavyāya kṣepāyitavyābhyām kṣepāyitavyebhyaḥ
Ablativekṣepāyitavyāt kṣepāyitavyābhyām kṣepāyitavyebhyaḥ
Genitivekṣepāyitavyasya kṣepāyitavyayoḥ kṣepāyitavyānām
Locativekṣepāyitavye kṣepāyitavyayoḥ kṣepāyitavyeṣu

Compound kṣepāyitavya -

Adverb -kṣepāyitavyam -kṣepāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria