Declension table of ?kṣepāyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣepāyamāṇaḥ kṣepāyamāṇau kṣepāyamāṇāḥ
Vocativekṣepāyamāṇa kṣepāyamāṇau kṣepāyamāṇāḥ
Accusativekṣepāyamāṇam kṣepāyamāṇau kṣepāyamāṇān
Instrumentalkṣepāyamāṇena kṣepāyamāṇābhyām kṣepāyamāṇaiḥ kṣepāyamāṇebhiḥ
Dativekṣepāyamāṇāya kṣepāyamāṇābhyām kṣepāyamāṇebhyaḥ
Ablativekṣepāyamāṇāt kṣepāyamāṇābhyām kṣepāyamāṇebhyaḥ
Genitivekṣepāyamāṇasya kṣepāyamāṇayoḥ kṣepāyamāṇānām
Locativekṣepāyamāṇe kṣepāyamāṇayoḥ kṣepāyamāṇeṣu

Compound kṣepāyamāṇa -

Adverb -kṣepāyamāṇam -kṣepāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria