Declension table of ?kṣepāyiṣyat

Deva

MasculineSingularDualPlural
Nominativekṣepāyiṣyan kṣepāyiṣyantau kṣepāyiṣyantaḥ
Vocativekṣepāyiṣyan kṣepāyiṣyantau kṣepāyiṣyantaḥ
Accusativekṣepāyiṣyantam kṣepāyiṣyantau kṣepāyiṣyataḥ
Instrumentalkṣepāyiṣyatā kṣepāyiṣyadbhyām kṣepāyiṣyadbhiḥ
Dativekṣepāyiṣyate kṣepāyiṣyadbhyām kṣepāyiṣyadbhyaḥ
Ablativekṣepāyiṣyataḥ kṣepāyiṣyadbhyām kṣepāyiṣyadbhyaḥ
Genitivekṣepāyiṣyataḥ kṣepāyiṣyatoḥ kṣepāyiṣyatām
Locativekṣepāyiṣyati kṣepāyiṣyatoḥ kṣepāyiṣyatsu

Compound kṣepāyiṣyat -

Adverb -kṣepāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria