Declension table of ?kṣepitavat

Deva

MasculineSingularDualPlural
Nominativekṣepitavān kṣepitavantau kṣepitavantaḥ
Vocativekṣepitavan kṣepitavantau kṣepitavantaḥ
Accusativekṣepitavantam kṣepitavantau kṣepitavataḥ
Instrumentalkṣepitavatā kṣepitavadbhyām kṣepitavadbhiḥ
Dativekṣepitavate kṣepitavadbhyām kṣepitavadbhyaḥ
Ablativekṣepitavataḥ kṣepitavadbhyām kṣepitavadbhyaḥ
Genitivekṣepitavataḥ kṣepitavatoḥ kṣepitavatām
Locativekṣepitavati kṣepitavatoḥ kṣepitavatsu

Compound kṣepitavat -

Adverb -kṣepitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria