Declension table of ?kṣepitā

Deva

FeminineSingularDualPlural
Nominativekṣepitā kṣepite kṣepitāḥ
Vocativekṣepite kṣepite kṣepitāḥ
Accusativekṣepitām kṣepite kṣepitāḥ
Instrumentalkṣepitayā kṣepitābhyām kṣepitābhiḥ
Dativekṣepitāyai kṣepitābhyām kṣepitābhyaḥ
Ablativekṣepitāyāḥ kṣepitābhyām kṣepitābhyaḥ
Genitivekṣepitāyāḥ kṣepitayoḥ kṣepitānām
Locativekṣepitāyām kṣepitayoḥ kṣepitāsu

Adverb -kṣepitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria