Declension table of ?kṣepāyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣepāyamāṇam kṣepāyamāṇe kṣepāyamāṇāni
Vocativekṣepāyamāṇa kṣepāyamāṇe kṣepāyamāṇāni
Accusativekṣepāyamāṇam kṣepāyamāṇe kṣepāyamāṇāni
Instrumentalkṣepāyamāṇena kṣepāyamāṇābhyām kṣepāyamāṇaiḥ
Dativekṣepāyamāṇāya kṣepāyamāṇābhyām kṣepāyamāṇebhyaḥ
Ablativekṣepāyamāṇāt kṣepāyamāṇābhyām kṣepāyamāṇebhyaḥ
Genitivekṣepāyamāṇasya kṣepāyamāṇayoḥ kṣepāyamāṇānām
Locativekṣepāyamāṇe kṣepāyamāṇayoḥ kṣepāyamāṇeṣu

Compound kṣepāyamāṇa -

Adverb -kṣepāyamāṇam -kṣepāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria