Declension table of ?kṣepāyiṣyat

Deva

NeuterSingularDualPlural
Nominativekṣepāyiṣyat kṣepāyiṣyantī kṣepāyiṣyatī kṣepāyiṣyanti
Vocativekṣepāyiṣyat kṣepāyiṣyantī kṣepāyiṣyatī kṣepāyiṣyanti
Accusativekṣepāyiṣyat kṣepāyiṣyantī kṣepāyiṣyatī kṣepāyiṣyanti
Instrumentalkṣepāyiṣyatā kṣepāyiṣyadbhyām kṣepāyiṣyadbhiḥ
Dativekṣepāyiṣyate kṣepāyiṣyadbhyām kṣepāyiṣyadbhyaḥ
Ablativekṣepāyiṣyataḥ kṣepāyiṣyadbhyām kṣepāyiṣyadbhyaḥ
Genitivekṣepāyiṣyataḥ kṣepāyiṣyatoḥ kṣepāyiṣyatām
Locativekṣepāyiṣyati kṣepāyiṣyatoḥ kṣepāyiṣyatsu

Adverb -kṣepāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria