Declension table of ?kṣepāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣepāyiṣyamāṇā kṣepāyiṣyamāṇe kṣepāyiṣyamāṇāḥ
Vocativekṣepāyiṣyamāṇe kṣepāyiṣyamāṇe kṣepāyiṣyamāṇāḥ
Accusativekṣepāyiṣyamāṇām kṣepāyiṣyamāṇe kṣepāyiṣyamāṇāḥ
Instrumentalkṣepāyiṣyamāṇayā kṣepāyiṣyamāṇābhyām kṣepāyiṣyamāṇābhiḥ
Dativekṣepāyiṣyamāṇāyai kṣepāyiṣyamāṇābhyām kṣepāyiṣyamāṇābhyaḥ
Ablativekṣepāyiṣyamāṇāyāḥ kṣepāyiṣyamāṇābhyām kṣepāyiṣyamāṇābhyaḥ
Genitivekṣepāyiṣyamāṇāyāḥ kṣepāyiṣyamāṇayoḥ kṣepāyiṣyamāṇānām
Locativekṣepāyiṣyamāṇāyām kṣepāyiṣyamāṇayoḥ kṣepāyiṣyamāṇāsu

Adverb -kṣepāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria