Declension table of ?kṣepāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣepāyiṣyamāṇaḥ kṣepāyiṣyamāṇau kṣepāyiṣyamāṇāḥ
Vocativekṣepāyiṣyamāṇa kṣepāyiṣyamāṇau kṣepāyiṣyamāṇāḥ
Accusativekṣepāyiṣyamāṇam kṣepāyiṣyamāṇau kṣepāyiṣyamāṇān
Instrumentalkṣepāyiṣyamāṇena kṣepāyiṣyamāṇābhyām kṣepāyiṣyamāṇaiḥ kṣepāyiṣyamāṇebhiḥ
Dativekṣepāyiṣyamāṇāya kṣepāyiṣyamāṇābhyām kṣepāyiṣyamāṇebhyaḥ
Ablativekṣepāyiṣyamāṇāt kṣepāyiṣyamāṇābhyām kṣepāyiṣyamāṇebhyaḥ
Genitivekṣepāyiṣyamāṇasya kṣepāyiṣyamāṇayoḥ kṣepāyiṣyamāṇānām
Locativekṣepāyiṣyamāṇe kṣepāyiṣyamāṇayoḥ kṣepāyiṣyamāṇeṣu

Compound kṣepāyiṣyamāṇa -

Adverb -kṣepāyiṣyamāṇam -kṣepāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria